[35] 5. Vaṭṭakajātakavaṇṇanā
Santi pakkhā apatanāti idaṃ satthā magadhesu cārikaṃ caramāno dāvagginibbānaṃ ārabbha kathesi. Ekasmiñhi samaye satthā magadhesu cārikaṃ caramāno aññatarasmiṃ magadhagāmake piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhugaṇaparivuto maggaṃ paṭipajji. Tasmiṃ samaye mahāḍāho uṭṭhahi, purato ca pacchato ca bahū bhikkhū dissanti, sopi kho aggi ekadhūmo ekajālo hutvā avattharamāno āgacchateva. Tattheke puthujjanabhikkhū maraṇabhayabhītā ‘‘paṭaggiṃ dassāma, tena daḍḍhaṭṭhānaṃ itaro aggi na ottharissatī’’ti araṇisahitaṃ nīharitvā aggiṃ karonti. Apare āhaṃsu ‘‘āvuso, tumhe kiṃ nāma karotha, gaganamajjhe ṭhitaṃ candamaṇḍalaṃ, pācīnalokadhātuto uggacchantaṃ sahassaraṃsipaṭimaṇḍitaṃ sūriyamaṇḍalaṃ, velāya tīre ṭhitā samuddaṃ, sineruṃ nissāya ṭhitā sineruṃ apassantā viya sadevake loke aggapuggalaṃ attanā saddhiṃ gacchantameva sammāsambuddhaṃ anoloketvā ‘paṭaggiṃ demā’ti vadatha, buddhabalaṃ nāma na jānātha, etha satthu santikaṃ gamissāmā’’ti. Te purato ca pacchato ca gacchantā sabbepi ekato hutvā dasabalassa santikaṃ agamaṃsu. Satthā mahābhikkhusaṅghaparivāro aññatarasmiṃ padese aṭṭhāsi. Dāvaggi abhibhavanto viya viravanto āgacchati. Āgantvā tathāgatassa ṭhitaṭṭhānaṃ patvā tassa padesassa samantā soḷasakarīsamattaṭṭhānaṃ patto udake opilāpitatiṇukkā viya nibbāyi, vinibbedhato dvattiṃsakarīsamattaṭṭhānaṃ avattharituṃ nāsakkhi.
Bhikkhū satthu guṇakathaṃ ārabhiṃsu – ‘‘aho buddhānaṃ guṇā nāma, ayañhi nāma acetano aggi buddhānaṃ ṭhitaṭṭhānaṃ avattharituṃ na sakkoti, udake tiṇukkā viya nibbāyati, aho buddhānaṃ ānubhāvo nāmā’’ti. Satthā tesaṃ kathaṃ sutvā ‘‘na, bhikkhave, etaṃ etarahi mayhaṃ balaṃ, yaṃ imaṃ bhūmippadesaṃ patvā esa aggi nibbāyati. Idaṃ pana mayhaṃ porāṇakasaccabalaṃ. Imasmiñhi padese sakalampi imaṃ kappaṃ aggi na jalissati, kappaṭṭhiyapāṭihāriyaṃ nāmeta’’nti āha. Athāyasmā ānando satthu nisīdanatthāya catugguṇaṃ saṅghāṭiṃ paññapesi, nisīdi satthā pallaṅkaṃ ābhujitvā. Bhikkhusaṅghopi tathāgataṃ vanditvā parivāretvā nisīdi. Atha satthā ‘‘idaṃ tāva, bhante, amhākaṃ pākaṭaṃ, atītaṃ paṭicchannaṃ, taṃ no pākaṭaṃ karothā’’ti bhikkhūhi āyācito atītaṃ āhari.
Atīte magadharaṭṭhe tasmiṃyeva padese bodhisatto vaṭṭakayoniyaṃ paṭisandhiṃ gahetvā mātukucchito jāto aṇḍakosaṃ padāletvā nikkhantakāle mahāgeṇḍukappamāṇo vaṭṭakapotako ahosi. Atha naṃ mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍakena gocaraṃ āharitvā posenti. Tassa pakkhe pasāretvā ākāse gamanabalaṃ vā pāde ukkhipitvā thale gamanabalaṃ vā natthi. Tañca padesaṃ saṃvacchare saṃvacchare dāvaggi gaṇhāti, so tasmimpi samaye mahāravaṃ ravanto taṃ padesaṃ gaṇhi, sakuṇasaṅghā attano attano kulāvakehi nikkhamitvā maraṇabhayabhītā viravantā palāyanti, bodhisattassapi mātāpitaro maraṇabhayabhītā bodhisattaṃ chaḍḍetvā palāyiṃsu. Bodhisatto kulāvake nipannakova gīvaṃ ukkhipitvā avattharitvā āgacchantaṃ aggiṃ disvā cintesi ‘‘sace mayhaṃ pakkhe pasāretvā ākāsena gamanabalaṃ bhaveyya, uppatitvā aññattha gaccheyyaṃ. Sace pāde ukkhipitvā gamanabalaṃ bhaveyya, padavārena aññattha gaccheyyaṃ. Mātāpitaropi kho me maraṇabhayabhītā maṃ ekakaṃ pahāya attānaṃ parittāyantā palātā. Idāni me aññaṃ paṭisaraṇaṃ natthi, atāṇomhi asaraṇo, kiṃ nu kho ajja mayā kātuṃ vaṭṭatī’’ti.
Athassa etadahosi ‘‘imasmiṃ loke sīlaguṇo nāma atthi, saccaguṇo nāma atthi, atīte pāramiyo pūretvā bodhimūle nisīditvā abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā saccānuddayakāruññakhantisamannāgatā sabbasattesu samappavattamettābhāvanā sabbaññubuddhā nāma atthi, tehi ca paṭividdhā dhammaguṇā nāma atthi, mayi cāpi ekaṃ saccaṃ atthi, saṃvijjamāno eko sabhāvadhammo paññāyati, tasmā atīte buddhe ceva tehi paṭividdhaguṇe ca āvajjetvā mayi vijjamānaṃ saccasabhāvadhammaṃ gahetvā saccakiriyaṃ katvā aggiṃ paṭikkamāpetvā ajja mayā attano ceva sesasakuṇānañca sotthibhāvaṃ kātuṃ vaṭṭatī’’ti. Tena vuttaṃ –
‘‘Atthi loke sīlaguṇo, saccaṃ soceyyanuddayā;
Tena saccena kāhāmi, saccakiriyamanuttaraṃ.
‘‘Āvajjetvā dhammabalaṃ, saritvā pubbake jine;
Saccabalamavassāya, saccakiriyamakāsaha’’nti. (cariyā. 3.79-80);
Atha bodhisatto atīte parinibbutānaṃ buddhānaṃ guṇe āvajjetvā attani vijjamānaṃ saccasabhāvaṃ ārabbha saccakiriyaṃ karonto imaṃ gāthamāha –
35.
‘‘Santi pakkhā apatanā, santi pādā avañcanā;
Mātāpitā ca nikkhantā, jātaveda paṭikkamā’’ti.
Tattha santi pakkhā apatanāti mayhaṃ pakkhā nāma atthi upalabbhanti, no ca kho sakkā etehi uppatituṃ ākāsena gantunti apatanā. Santi pādā avañcanāti pādāpi me atthi, tehi pana vañcituṃ padavāragamanena gantuṃ na sakkāti avañcanā. Mātāpitā ca nikkhantāti ye ca maṃ aññattha neyyuṃ, tepi maraṇabhayena mātāpitaro nikkhantā. Jātavedāti aggiṃ ālapati. So hi jātova vedayati paññāyati, tasmā ‘‘jātavedo’’ti vuccati. Paṭikkamāti paṭigaccha nivattāti jātavedaṃ āṇāpeti.
Iti mahāsatto ‘‘sace mayhaṃ pakkhānaṃ atthibhāvo, te ca pasāretvā ākāse apatanabhāvo, pādānaṃ atthibhāvo, te ca ukkhipitvā avañcanabhāvo, mātāpitūnaṃ maṃ kulāvakeyeva chaḍḍetvā palātabhāvo ca sacco sabhāvabhūtoyeva, jātaveda, etena saccena tvaṃ ito paṭikkamā’’ti kulāvake nipannakova saccakiriyaṃ akāsi. Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo paṭikkami. Paṭikkamanto ca na jhāyamānova aññaṃ gato, udake pana opilāpitā ukkā viya tattheva nibbāyi. Tena vuttaṃ –
‘‘Saha sacce kate mayhaṃ, mahāpajjalito sikhī;
Vajjesi soḷasa karīsāni, udakaṃ patvā yathā sikhī’’ti. (cariyā. 3.82);
Taṃ pana ṭhānaṃ sakalepi imasmiṃ kappe agginā anabhibhavanīyattā kappaṭṭhiyapāṭihāriyaṃ nāma jātaṃ. Evaṃ bodhisatto saccakiriyaṃ katvā jīvitapariyosāne yathākammaṃ gato.
Satthā ‘‘na, bhikkhave, imassa vanassa agginā anajjhottharaṇaṃ etarahi mayhaṃ balaṃ, porāṇaṃ panetaṃ vaṭṭapotakakāle mayhameva saccabala’’nti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahattaṃ pattāti. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā mātāpitaro etarahi mātāpitarova ahesuṃ, vaṭṭakarājā pana ahameva ahosi’’nti.
Vaṭṭakajātakavaṇṇanā pañcamā.