267.
‘‘Alaṅkatā suvasanā, mālinī candanussadā;
Majjhe mahāpathe nārī, turiye naccati naṭṭakī.
268.
‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;
Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
269.
‘‘Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha [sampatiṭṭhatha (ka.)].
270.
‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.
… Nāgasamālo thero….
271.
‘‘Ahaṃ middhena pakato, vihārā upanikkhamiṃ;
Caṅkamaṃ abhiruhanto, tattheva papatiṃ chamā.
272.
‘‘Gattāni parimajjitvā, punapāruyha caṅkamaṃ;
Caṅkame caṅkamiṃ sohaṃ, ajjhattaṃ susamāhito.
273.
‘‘Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
274.
‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.
… Bhagutthero….
275.
[dha. pa. 6 dhammapadepi] ‘‘Pare ca na vijānanti, mayamettha yamāmase;
Ye ca tattha vijānanti, tato sammanti medhagā.
276.
‘‘Yadā ca avijānantā, iriyantyamarā viya;
Vijānanti ca ye dhammaṃ, āturesu anāturā.
277.
‘‘Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.
278.
‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;
Ārakā hoti saddhammā, nabhaṃ puthaviyā yathā’’ti.
… Sabhiyo thero….
279.
‘‘Dhiratthu pūre duggandhe, mārapakkhe avassute;
Navasotāni te kāye, yāni sandanti sabbadā.
280.
‘‘Mā purāṇaṃ amaññittho, māsādesi tathāgate;
Saggepi te na rajjanti, kimaṅgaṃ pana [kimaṅga pana (sī.)] mānuse.
281.
‘‘Ye ca kho bālā dummedhā, dummantī mohapārutā;
Tādisā tattha rajjanti, mārakhittamhi bandhane.
282.
‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Tādī tattha na rajjanti, chinnasuttā abandhanā’’ti.
… Nandako thero….
283.
‘‘Pañcapaññāsavassāni, rajojallamadhārayiṃ;
Bhuñjanto māsikaṃ bhattaṃ, kesamassuṃ alocayiṃ.
284.
‘‘Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ;
Sukkhagūthāni ca khādiṃ, uddesañca na sādiyiṃ.
285.
‘‘Etādisaṃ karitvāna, bahuṃ duggatigāminaṃ;
Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.
286.
‘‘Saraṇagamanaṃ passa, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.
… Jambuko thero….
287.
‘‘Svāgataṃ vata me āsi, gayāyaṃ gayaphagguyā;
Yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ.
288.
‘‘Mahappabhaṃ gaṇācariyaṃ, aggapattaṃ vināyakaṃ;
Sadevakassa lokassa, jinaṃ atuladassanaṃ.
289.
‘‘Mahānāgaṃ mahāvīraṃ, mahājutimanāsavaṃ;
Sabbāsavaparikkhīṇaṃ, satthāramakutobhayaṃ.
290.
‘‘Cirasaṃkiliṭṭhaṃ vata maṃ, diṭṭhisandānabandhitaṃ [sandhitaṃ (sī. syā.), sanditaṃ (pī. sī. aṭṭha.)];
Vimocayi so bhagavā, sabbaganthehi senaka’’nti.
… Senako thero….
291.
‘‘Yo dandhakāle tarati, taraṇīye ca dandhaye;
Ayoni [ayoniso (syā.)] saṃvidhānena, bālo dukkhaṃ nigacchati.
292.
‘‘Tassatthā parihāyanti, kāḷapakkheva candimā;
Āyasakyañca [āyasasyañca (sī.)] pappoti, mittehi ca virujjhati.
293.
‘‘Yo dandhakāle dandheti, taraṇīye ca tāraye;
Yoniso saṃvidhānena, sukhaṃ pappoti paṇḍito.
294.
‘‘Tassatthā paripūrenti, sukkapakkheva candimā;
Yaso kittiñca pappoti, mittehi na virujjhatī’’ti.
… Sambhūto thero….
295.
‘‘Ubhayeneva sampanno, rāhulabhaddoti maṃ vidū;
Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.
296.
‘‘Yañca me āsavā khīṇā, yañca natthi punabbhavo;
Arahā dakkhiṇeyyomhi, tevijjo amataddaso.
297.
‘‘Kāmandhā jālapacchannā, taṇhāchādanachāditā;
Pamattabandhunā baddhā, macchāva kumināmukhe.
298.
‘‘Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa bandhanaṃ;
Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto’’ti.
… Rāhulo thero….
299.
‘‘Jātarūpena sañchannā [pacchannā (sī.)], dāsīgaṇapurakkhatā;
Aṅkena puttamādāya, bhariyā maṃ upāgami.
300.
‘‘Tañca disvāna āyantiṃ, sakaputtassa mātaraṃ;
Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
301.
‘‘Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
302.
‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.
… Candano thero….
[jā. 1.10.102 jātakepi] ‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahati;
Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.
304.
[jā. 1.15.385] ‘‘Nahi dhammo adhammo ca, ubho samavipākino;
Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.
305.
‘‘Tasmā hi dhammesu kareyya chandaṃ, iti modamāno sugatena tādinā;
Dhamme ṭhitā sugatavarassa sāvakā, nīyanti dhīrā saraṇavaraggagāmino.
306.
‘‘Vipphoṭito gaṇḍamūlo, taṇhājālo samūhato;
So khīṇasaṃsāro na catthi kiñcanaṃ,
Cando yathā dosinā puṇṇamāsiya’’nti.
… Dhammiko thero….
307.
‘‘Yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā;
Palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.
308.
‘‘Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā;
Pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.
309.
‘‘Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ;
Sobhenti āpagākūlaṃ, mama leṇassa [mahāleṇassa (syā. ka.)] pacchato.
310.
‘‘Tā matamadasaṅghasuppahīnā,
Bhekā mandavatī panādayanti;
‘Nājja girinadīhi vippavāsasamayo,
Khemā ajakaraṇī sivā surammā’’’ti.
… Sappako thero….
311.
‘‘Pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ;
Tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.
312.
‘‘Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ [visiyantu (ka.)];
Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.
313.
‘‘Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;
Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
314.
‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.
… Mudito thero….
Catukkanipāto niṭṭhito.
Tatruddānaṃ –
Nāgasamālo bhagu ca, sabhiyo nandakopi ca;
Jambuko senako thero, sambhūto rāhulopi ca.
Bhavati candano thero, dasete [idāni naveva therā dissanti] buddhasāvakā;
Dhammiko sappako thero, mudito cāpi te tayo;
Gāthāyo dve ca paññāsa, therā sabbepi terasāti [idāni dvādaseva therā dissanti].