209.
Santhavāto [sandhavato (ka.)] bhayaṃ jātaṃ, niketā jāyate rajo;
Aniketamasanthavaṃ, etaṃ ve munidassanaṃ.
210.
Yo jātamucchijja na ropayeyya, jāyantamassa nānuppavecche;
Tamāhu ekaṃ muninaṃ carantaṃ, addakkhi so santipadaṃ mahesi.
211.
Saṅkhāya vatthūni pamāya [pahāya (ka. sī. ka.), samāya (ka.) pa + mī + tvā = pamāya, yathā nissāyātipadaṃ] bījaṃ, sinehamassa nānuppavecche;
Sa ve munī jātikhayantadassī, takkaṃ pahāya na upeti saṅkhaṃ.
212.
Aññāya sabbāni nivesanāni, anikāmayaṃ aññatarampi tesaṃ;
Sa ve munī vītagedho agiddho, nāyūhatī pāragato hi hoti.
213.
Sabbābhibhuṃ sabbaviduṃ sumedhaṃ, sabbesu dhammesu anūpalittaṃ;
Sabbañjahaṃ taṇhakkhaye vimuttaṃ, taṃ vāpi dhīrā muni [muniṃ (sī. pī.)] vedayanti.
214.
Paññābalaṃ sīlavatūpapannaṃ, samāhitaṃ jhānarataṃ satīmaṃ;
Saṅgā pamuttaṃ akhilaṃ anāsavaṃ, taṃ vāpi dhīrā muni vedayanti.
215.
Ekaṃ carantaṃ munimappamattaṃ, nindāpasaṃsāsu avedhamānaṃ;
Sīhaṃva saddesu asantasantaṃ, vātaṃva jālamhi asajjamānaṃ;
Padmaṃva [padumaṃva (sī. syā. pī.)] toyena alippamānaṃ [alimpamānaṃ (syā. ka.)], netāramaññesamanaññaneyyaṃ;
Taṃ vāpi dhīrā muni vedayanti.
216.
Yo ogahaṇe thambhorivābhijāyati, yasmiṃ pare vācāpariyantaṃ [vācaṃ pariyantaṃ (ka.)] vadanti;
Taṃ vītarāgaṃ susamāhitindriyaṃ, taṃ vāpi dhīrā muni vedayanti.
217.
Yo ve ṭhitatto tasaraṃva ujju, jigucchati kammehi pāpakehi;
Vīmaṃsamāno visamaṃ samañca, taṃ vāpi dhīrā muni vedayanti.
218.
Yo saññatatto na karoti pāpaṃ, daharo majjhimo ca muni [daharo ca majjho ca munī (sī. syā. kaṃ. pī.)] yatatto;
Arosaneyyo na so roseti kañci [na roseti (syā.)], taṃ vāpi dhīrā muni vedayanti.
219.
Yadaggato majjhato sesato vā, piṇḍaṃ labhetha paradattūpajīvī;
Nālaṃ thutuṃ nopi nipaccavādī, taṃ vāpi dhīrā muni vedayanti.
220.
Muniṃ carantaṃ virataṃ methunasmā, yo yobbane nopanibajjhate kvaci;
Madappamādā virataṃ vippamuttaṃ, taṃ vāpi dhīrā muni vedayanti.
221.
Aññāya lokaṃ paramatthadassiṃ, oghaṃ samuddaṃ atitariya tādiṃ;
Taṃ chinnaganthaṃ asitaṃ anāsavaṃ, taṃ vāpi dhīrā muni vedayanti.
222.
Asamā ubho dūravihāravuttino, gihī [gihi (ka.)] dāraposī amamo ca subbato;
Parapāṇarodhāya gihī asaññato, niccaṃ munī rakkhati pāṇine [pāṇino (sī.)] yato.
223.
Sikhī yathā nīlagīvo [nīlagivo (syā.)] vihaṅgamo, haṃsassa nopeti javaṃ kudācanaṃ;
Evaṃ gihī nānukaroti bhikkhuno, munino vivittassa vanamhi jhāyatoti.
Munisuttaṃ dvādasamaṃ niṭṭhitaṃ.
Uragavaggo paṭhamo niṭṭhito.
Tassuddānaṃ –
Urago dhaniyo ceva, visāṇañca tathā kasi;
Cundo parābhavo ceva, vasalo mettabhāvanā.
Sātāgiro āḷavako, vijayo ca tathā muni;
Dvādasetāni suttāni, uragavaggoti vuccatīti.